Original

दिव्यमस्त्रं विकुर्वाणं यथा देवं पुरंदरम् ।कृत्स्नां गङ्गां समावृत्य शरैस्तीक्ष्णैरवस्थितम् ॥ २४ ॥

Segmented

दिव्यम् अस्त्रम् विकुर्वाणम् यथा देवम् पुरंदरम् कृत्स्नाम् गङ्गाम् समावृत्य शरैः तीक्ष्णैः अवस्थितम्

Analysis

Word Lemma Parse
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
विकुर्वाणम् विकृ pos=va,g=m,c=2,n=s,f=part
यथा यथा pos=i
देवम् देव pos=n,g=m,c=2,n=s
पुरंदरम् पुरंदर pos=n,g=m,c=2,n=s
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
समावृत्य समावृ pos=vi
शरैः शर pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
अवस्थितम् अवस्था pos=va,g=m,c=2,n=s,f=part