Original

ततो निमित्तमन्विच्छन्ददर्श स महामनाः ।कुमारं रूपसंपन्नं बृहन्तं चारुदर्शनम् ॥ २३ ॥

Segmented

ततो निमित्तम् अन्विच्छन् ददर्श स महा-मनाः कुमारम् रूप-सम्पन्नम् बृहन्तम् चारु-दर्शनम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
अन्विच्छन् अन्विष् pos=va,g=m,c=1,n=s,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
कुमारम् कुमार pos=n,g=m,c=2,n=s
रूप रूप pos=n,comp=y
सम्पन्नम् सम्पद् pos=va,g=m,c=2,n=s,f=part
बृहन्तम् बृहत् pos=a,g=m,c=2,n=s
चारु चारु pos=a,comp=y
दर्शनम् दर्शन pos=n,g=m,c=2,n=s