Original

तां दृष्ट्वा चिन्तयामास शंतनुः पुरुषर्षभः ।स्यन्दते किं न्वियं नाद्य सरिच्छ्रेष्ठा यथा पुरा ॥ २२ ॥

Segmented

ताम् दृष्ट्वा चिन्तयामास शंतनुः पुरुष-ऋषभः स्यन्दते किम् नु इयम् न अद्य सरित्-श्रेष्ठा यथा पुरा

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
शंतनुः शंतनु pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
स्यन्दते स्यन्द् pos=v,p=3,n=s,l=lat
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
pos=i
अद्य अद्य pos=i
सरित् सरित् pos=n,comp=y
श्रेष्ठा श्रेष्ठ pos=a,g=f,c=1,n=s
यथा यथा pos=i
पुरा पुरा pos=i