Original

सर्वास्त्रेषु स निष्णातः पार्थिवेष्वितरेषु च ।महाबलो महासत्त्वो महावीर्यो महारथः ॥ २० ॥

Segmented

सर्व-अस्त्रेषु स निष्णातः पार्थिवेषु इतरेषु च महा-बलः महा-सत्त्वः महा-वीर्यः महा-रथः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
अस्त्रेषु अस्त्र pos=n,g=n,c=7,n=p
तद् pos=n,g=m,c=1,n=s
निष्णातः निष्णात pos=a,g=m,c=1,n=s
पार्थिवेषु पार्थिव pos=n,g=m,c=7,n=p
इतरेषु इतर pos=n,g=m,c=7,n=p
pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
सत्त्वः सत्त्व pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s