Original

दमो दानं क्षमा बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम् ।नित्यान्यासन्महासत्त्वे शंतनौ पुरुषर्षभे ॥ २ ॥

Segmented

दमो दानम् क्षमा बुद्धिः ह्रीः धृतिः तेजः उत्तमम् नित्यानि आसन् महा-सत्त्वे शंतनौ पुरुष-ऋषभे

Analysis

Word Lemma Parse
दमो दम pos=n,g=m,c=1,n=s
दानम् दान pos=n,g=n,c=1,n=s
क्षमा क्षमा pos=n,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
ह्रीः ह्री pos=n,g=f,c=1,n=s
धृतिः धृति pos=n,g=f,c=1,n=s
तेजः तेजस् pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
नित्यानि नित्य pos=a,g=n,c=1,n=p
आसन् अस् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
सत्त्वे सत्त्व pos=n,g=m,c=7,n=s
शंतनौ शंतनु pos=n,g=m,c=7,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभे ऋषभ pos=n,g=m,c=7,n=s