Original

तथारूपस्तथाचारस्तथावृत्तस्तथाश्रुतः ।गाङ्गेयस्तस्य पुत्रोऽभून्नाम्ना देवव्रतो वसुः ॥ १९ ॥

Segmented

तथा रूपः तथा चारः तथा वृत्तः तथा श्रुतः गाङ्गेयः तस्य पुत्रो ऽभून् नाम्ना देवव्रतो वसुः

Analysis

Word Lemma Parse
तथा तथा pos=i
रूपः रूप pos=n,g=m,c=1,n=s
तथा तथा pos=i
चारः चार pos=n,g=m,c=1,n=s
तथा तथा pos=i
वृत्तः वृत् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part
गाङ्गेयः गाङ्गेय pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽभून् भू pos=v,p=3,n=s,l=lun
नाम्ना नामन् pos=n,g=n,c=3,n=s
देवव्रतो देवव्रत pos=n,g=m,c=1,n=s
वसुः वसु pos=n,g=m,c=1,n=s