Original

स समाः षोडशाष्टौ च चतस्रोऽष्टौ तथापराः ।रतिमप्राप्नुवन्स्त्रीषु बभूव वनगोचरः ॥ १८ ॥

Segmented

स समाः षोडश-अष्टौ च चतस्रो ऽष्टौ तथा अपराः रतिम् अ प्राप्नुवन् स्त्रीषु बभूव वन-गोचरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
समाः समा pos=n,g=f,c=2,n=p
षोडश षोडशन् pos=a,comp=y
अष्टौ अष्टन् pos=n,g=m,c=2,n=p
pos=i
चतस्रो चतुर् pos=n,g=f,c=2,n=p
ऽष्टौ अष्टन् pos=n,g=m,c=2,n=p
तथा तथा pos=i
अपराः अपर pos=n,g=f,c=2,n=p
रतिम् रति pos=n,g=f,c=2,n=s
pos=i
प्राप्नुवन् प्राप् pos=va,g=m,c=1,n=s,f=part
स्त्रीषु स्त्री pos=n,g=f,c=7,n=p
बभूव भू pos=v,p=3,n=s,l=lit
वन वन pos=n,comp=y
गोचरः गोचर pos=a,g=m,c=1,n=s