Original

तस्मिन्कुरुपतिश्रेष्ठे राजराजेश्वरे सति ।श्रिता वागभवत्सत्यं दानधर्माश्रितं मनः ॥ १७ ॥

Segmented

तस्मिन् कुरु-पति-श्रेष्ठे राज-राज-ईश्वरे सति श्रिता वाग् अभवत् सत्यम् दान-धर्म-आश्रितम् मनः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
कुरु कुरु pos=n,comp=y
पति पति pos=n,comp=y
श्रेष्ठे श्रेष्ठ pos=a,g=m,c=7,n=s
राज राजन् pos=n,comp=y
राज राजन् pos=n,comp=y
ईश्वरे ईश्वर pos=n,g=m,c=7,n=s
सति अस् pos=va,g=m,c=7,n=s,f=part
श्रिता श्रि pos=va,g=f,c=1,n=s,f=part
वाग् वाच् pos=n,g=f,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
सत्यम् सत्य pos=n,g=n,c=2,n=s
दान दान pos=n,comp=y
धर्म धर्म pos=n,comp=y
आश्रितम् आश्रि pos=va,g=n,c=1,n=s,f=part
मनः मनस् pos=n,g=n,c=1,n=s