Original

असुखानामनाथानां तिर्यग्योनिषु वर्तताम् ।स एव राजा भूतानां सर्वेषामभवत्पिता ॥ १६ ॥

Segmented

असुखानाम् अनाथानाम् तिर्यग्योनिषु वर्तताम् स एव राजा भूतानाम् सर्वेषाम् अभवत् पिता

Analysis

Word Lemma Parse
असुखानाम् असुख pos=a,g=m,c=6,n=p
अनाथानाम् अनाथ pos=a,g=m,c=6,n=p
तिर्यग्योनिषु तिर्यग्योनि pos=n,g=f,c=7,n=p
वर्तताम् वृत् pos=va,g=m,c=6,n=p,f=part
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
राजा राजन् pos=n,g=m,c=1,n=s
भूतानाम् भूत pos=n,g=n,c=6,n=p
सर्वेषाम् सर्व pos=n,g=n,c=6,n=p
अभवत् भू pos=v,p=3,n=s,l=lan
पिता पितृ pos=n,g=m,c=1,n=s