Original

धर्मब्रह्मोत्तरे राज्ये शंतनुर्विनयात्मवान् ।समं शशास भूतानि कामरागविवर्जितः ॥ १४ ॥

Segmented

धर्म-ब्रह्म-उत्तरे राज्ये शंतनुः विनय-आत्मवान् समम् शशास भूतानि काम-राग-विवर्जितः

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
ब्रह्म ब्रह्मन् pos=n,comp=y
उत्तरे उत्तर pos=a,g=n,c=7,n=s
राज्ये राज्य pos=n,g=n,c=7,n=s
शंतनुः शंतनु pos=n,g=m,c=1,n=s
विनय विनय pos=n,comp=y
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s
समम् सम pos=n,g=n,c=2,n=s
शशास शास् pos=v,p=3,n=s,l=lit
भूतानि भूत pos=n,g=n,c=2,n=p
काम काम pos=n,comp=y
राग राग pos=n,comp=y
विवर्जितः विवर्जय् pos=va,g=m,c=1,n=s,f=part