Original

स देवराजसदृशो धर्मज्ञः सत्यवागृजुः ।दानधर्मतपोयोगाच्छ्रिया परमया युतः ॥ ११ ॥

Segmented

स देव-राज-सदृशः धर्म-ज्ञः सत्य-वाच् ऋजुः दान-धर्म-तपः-योगात् श्रिया परमया युतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
राज राजन् pos=n,comp=y
सदृशः सदृश pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
ऋजुः ऋजु pos=a,g=m,c=1,n=s
दान दान pos=n,comp=y
धर्म धर्म pos=n,comp=y
तपः तपस् pos=n,comp=y
योगात् योग pos=n,g=m,c=5,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
परमया परम pos=a,g=f,c=3,n=s
युतः युत pos=a,g=m,c=1,n=s