Original

वैशंपायन उवाच ।स एवं शंतनुर्धीमान्देवराजर्षिसत्कृतः ।धर्मात्मा सर्वलोकेषु सत्यवागिति विश्रुतः ॥ १ ॥

Segmented

वैशंपायन उवाच स एवम् शंतनुः धीमान् देव-राज-ऋषि-सत्कृतः धर्म-आत्मा सर्व-लोकेषु सत्य-वाच् इति विश्रुतः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
शंतनुः शंतनु pos=n,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
देव देव pos=n,comp=y
राज राजन् pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
सत्कृतः सत्कृ pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोकेषु लोक pos=n,g=m,c=7,n=p
सत्य सत्य pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
इति इति pos=i
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part