Original

यदुं च तुर्वसुं चैव देवयानी व्यजायत ।द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥ ९ ॥

Segmented

यदुम् च तुर्वसुम् च एव देवयानी व्यजायत द्रुह्युम् च अनुम् च पूरुम् च शर्मिष्ठा वार्षपर्वणी

Analysis

Word Lemma Parse
यदुम् यदु pos=n,g=m,c=2,n=s
pos=i
तुर्वसुम् तुर्वसु pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
देवयानी देवयानी pos=n,g=f,c=1,n=s
व्यजायत विजन् pos=v,p=3,n=s,l=lan
द्रुह्युम् द्रुह्यु pos=n,g=m,c=2,n=s
pos=i
अनुम् अनु pos=n,g=m,c=2,n=s
pos=i
पूरुम् पूरु pos=n,g=m,c=2,n=s
pos=i
शर्मिष्ठा शर्मिष्ठा pos=n,g=f,c=1,n=s
वार्षपर्वणी वार्षपर्वणी pos=n,g=f,c=1,n=s