Original

ययातेर्द्वे भार्ये बभूवतुः ।उशनसो दुहिता देवयानी वृषपर्वणश्च दुहिता शर्मिष्ठा नाम ।अत्रानुवंशो भवति ॥ ८ ॥

Segmented

ययातेः द्वे भार्ये बभूवतुः उशनसो दुहिता देवयानी वृषपर्वनः च दुहिता शर्मिष्ठा नाम अत्र अनुवंशः भवति

Analysis

Word Lemma Parse
ययातेः ययाति pos=n,g=m,c=6,n=s
द्वे द्वि pos=n,g=f,c=1,n=d
भार्ये भार्या pos=n,g=f,c=1,n=d
बभूवतुः भू pos=v,p=3,n=d,l=lit
उशनसो उशनस् pos=n,g=m,c=6,n=s
दुहिता दुहितृ pos=n,g=f,c=1,n=s
देवयानी देवयानी pos=n,g=f,c=1,n=s
वृषपर्वनः वृषपर्वन् pos=n,g=m,c=6,n=s
pos=i
दुहिता दुहितृ pos=n,g=f,c=1,n=s
शर्मिष्ठा शर्मिष्ठा pos=n,g=f,c=1,n=s
नाम नाम pos=i
अत्र अत्र pos=i
अनुवंशः अनुवंश pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat