Original

दक्षस्यादितिः ।अदितेर्विवस्वान् ।विवस्वतो मनुः ।मनोरिला ।इलायाः पुरूरवाः ।पुरूरवस आयुः ।आयुषो नहुषः ।नहुषस्य ययातिः ॥ ७ ॥

Segmented

दक्षस्य अदितिः अदितेः विवस्वान् विवस्वतो मनुः मनोः इला इलायाः पुरूरवाः पुरूरवस आयुः आयुषो नहुषः नहुषस्य ययातिः

Analysis

Word Lemma Parse
दक्षस्य दक्ष pos=n,g=m,c=6,n=s
अदितिः अदिति pos=n,g=f,c=1,n=s
अदितेः अदिति pos=n,g=f,c=6,n=s
विवस्वान् विवस्वन्त् pos=n,g=m,c=1,n=s
विवस्वतो विवस्वन्त् pos=n,g=m,c=6,n=s
मनुः मनु pos=n,g=m,c=1,n=s
मनोः मनु pos=n,g=m,c=6,n=s
इला इला pos=n,g=f,c=1,n=s
इलायाः इला pos=n,g=f,c=6,n=s
पुरूरवाः पुरूरवस् pos=n,g=m,c=1,n=s
पुरूरवस पुरूरवस् pos=n,g=m,c=6,n=s
आयुः आयुस् pos=n,g=m,c=1,n=s
आयुषो आयुस् pos=n,g=m,c=6,n=s
नहुषः नहुष pos=n,g=m,c=1,n=s
नहुषस्य नहुष pos=n,g=m,c=6,n=s
ययातिः ययाति pos=n,g=m,c=1,n=s