Original

वैशंपायन उवाच ।शृणु राजन्पुरा सम्यङ्मया द्वैपायनाच्छ्रुतम् ।प्रोच्यमानमिदं कृत्स्नं स्ववंशजननं शुभम् ॥ ६ ॥

Segmented

वैशंपायन उवाच शृणु राजन् पुरा सम्यङ् मया द्वैपायनात् श्रुतम् प्रोच्यमानम् इदम् कृत्स्नम् स्व-वंश-जननम् शुभम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
पुरा पुरा pos=i
सम्यङ् सम्यक् pos=i
मया मद् pos=n,g=,c=3,n=s
द्वैपायनात् द्वैपायन pos=n,g=m,c=5,n=s
श्रुतम् श्रु pos=va,g=n,c=2,n=s,f=part
प्रोच्यमानम् प्रवच् pos=va,g=n,c=2,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
स्व स्व pos=a,comp=y
वंश वंश pos=n,comp=y
जननम् जनन pos=n,g=n,c=2,n=s
शुभम् शुभ pos=a,g=n,c=2,n=s