Original

गुणप्रभाववीर्यौजःसत्त्वोत्साहवतामहम् ।न तृप्यामि कथां शृण्वन्नमृतास्वादसंमिताम् ॥ ५ ॥

Segmented

गुण-प्रभाव-वीर्य-ओजः-सत्त्व-उत्साहवत् अहम् न तृप्यामि कथाम् शृण्वन्न् अमृत-आस्वाद-संमिताम्

Analysis

Word Lemma Parse
गुण गुण pos=n,comp=y
प्रभाव प्रभाव pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
ओजः ओजस् pos=n,comp=y
सत्त्व सत्त्व pos=n,comp=y
उत्साहवत् उत्साहवत् pos=a,g=m,c=6,n=p
अहम् मद् pos=n,g=,c=1,n=s
pos=i
तृप्यामि तृप् pos=v,p=1,n=s,l=lat
कथाम् कथा pos=n,g=f,c=2,n=s
शृण्वन्न् श्रु pos=va,g=m,c=1,n=s,f=part
अमृत अमृत pos=n,comp=y
आस्वाद आस्वाद pos=n,comp=y
संमिताम् संमा pos=va,g=f,c=2,n=s,f=part