Original

माता भस्त्रा पितुः पुत्रो येन जातः स एव सः ।भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम् ॥ ३१ ॥

Segmented

माता भस्त्रा पितुः पुत्रो येन जातः स एव सः भरस्व पुत्रम् दुःषन्त मा अवमंस्थाः शकुन्तलाम्

Analysis

Word Lemma Parse
माता मातृ pos=n,g=f,c=1,n=s
भस्त्रा भस्त्रा pos=n,g=f,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
सः तद् pos=n,g=m,c=1,n=s
भरस्व भृ pos=v,p=2,n=s,l=lot
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
दुःषन्त दुःषन्त pos=n,g=m,c=8,n=s
मा मा pos=i
अवमंस्थाः अवमन् pos=v,p=2,n=s,l=lun_unaug
शकुन्तलाम् शकुन्तला pos=n,g=f,c=2,n=s