Original

दुःषन्तः खलु विश्वामित्रदुहितरं शकुन्तलां नामोपयेमे ।तस्यामस्य जज्ञे भरतः ।तत्र श्लोकौ भवतः ॥ ३० ॥

Segmented

दुःषन्तः खलु विश्वामित्र-दुहितरम् शकुन्तलाम् नाम उपयेमे तस्याम् अस्य जज्ञे भरतः तत्र श्लोकौ भवतः

Analysis

Word Lemma Parse
दुःषन्तः दुःषन्त pos=n,g=m,c=1,n=s
खलु खलु pos=i
विश्वामित्र विश्वामित्र pos=n,comp=y
दुहितरम् दुहितृ pos=n,g=f,c=2,n=s
शकुन्तलाम् शकुन्तला pos=n,g=f,c=2,n=s
नाम नाम pos=i
उपयेमे उपयम् pos=v,p=3,n=s,l=lit
तस्याम् तद् pos=n,g=f,c=7,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
भरतः भरत pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
श्लोकौ श्लोक pos=n,g=m,c=1,n=d
भवतः भू pos=v,p=3,n=d,l=lat