Original

एतामेव कथां दिव्यामा प्रजापतितो मनोः ।तेषामाजननं पुण्यं कस्य न प्रीतिमावहेत् ॥ ३ ॥

Segmented

एताम् एव कथाम् दिव्याम् आ प्रजापतितो तेषाम् आजननम् पुण्यम् कस्य न प्रीतिम् आवहेत्

Analysis

Word Lemma Parse
एताम् एतद् pos=n,g=f,c=2,n=s
एव एव pos=i
कथाम् कथा pos=n,g=f,c=2,n=s
दिव्याम् दिव्य pos=a,g=f,c=2,n=s
प्रजापति pos=n,g=m,c=5,n=s
प्रजापतितो मनु pos=n,g=m,c=5,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
आजननम् आजनन pos=n,g=n,c=1,n=s
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
कस्य pos=n,g=m,c=6,n=s
pos=i
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
आवहेत् आवह् pos=v,p=3,n=s,l=vidhilin