Original

तंसुं सरस्वती पुत्रं मतिनारादजीजनत् ।इलिनं जनयामास कालिन्द्यां तंसुरात्मजम् ॥ २८ ॥

Segmented

तंसुम् सरस्वती पुत्रम् मतिनाराद् अजीजनत् इलिनम् जनयामास कालिन्द्याम् तंसुः आत्मजम्

Analysis

Word Lemma Parse
तंसुम् तंसु pos=n,g=m,c=2,n=s
सरस्वती सरस्वती pos=n,g=f,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
मतिनाराद् मतिनार pos=n,g=m,c=5,n=s
अजीजनत् जन् pos=v,p=3,n=s,l=lun
इलिनम् इलिन् pos=n,g=m,c=2,n=s
जनयामास जनय् pos=v,p=3,n=s,l=lit
कालिन्द्याम् कालिन्दी pos=n,g=f,c=7,n=s
तंसुः तंसु pos=n,g=m,c=1,n=s
आत्मजम् आत्मज pos=n,g=m,c=2,n=s