Original

निवृत्ते च सत्रे सरस्वत्यभिगम्य तं भर्तारं वरयामास ।तस्यां पुत्रमजनयत्तंसुं नाम ॥ २६ ॥

Segmented

निवृत्ते च सत्रे सरस्वती अभिगम्य तम् भर्तारम् वरयामास तस्याम् पुत्रम् अजनयत् तंसुम् नाम

Analysis

Word Lemma Parse
निवृत्ते निवृत् pos=va,g=n,c=7,n=s,f=part
pos=i
सत्रे सत्त्र pos=n,g=n,c=7,n=s
सरस्वती सरस्वती pos=n,g=f,c=1,n=s
अभिगम्य अभिगम् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
वरयामास वरय् pos=v,p=3,n=s,l=lit
तस्याम् तद् pos=n,g=f,c=7,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अजनयत् जनय् pos=v,p=3,n=s,l=lan
तंसुम् तंसु pos=n,g=m,c=2,n=s
नाम नाम pos=i