Original

ऋक्षः खलु तक्षकदुहितरमुपयेमे ज्वालां नाम ।तस्यां पुत्रं मतिनारं नामोत्पादयामास ॥ २४ ॥

Segmented

ऋक्षः खलु तक्षक-दुहितरम् उपयेमे ज्वालाम् नाम तस्याम् पुत्रम् मतिनारम् नाम उत्पादयामास

Analysis

Word Lemma Parse
ऋक्षः ऋक्ष pos=n,g=m,c=1,n=s
खलु खलु pos=i
तक्षक तक्षक pos=n,comp=y
दुहितरम् दुहितृ pos=n,g=f,c=2,n=s
उपयेमे उपयम् pos=v,p=3,n=s,l=lit
ज्वालाम् ज्वाला pos=n,g=f,c=2,n=s
नाम नाम pos=i
तस्याम् तद् pos=n,g=f,c=7,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
मतिनारम् मतिनार pos=n,g=m,c=2,n=s
नाम नाम pos=i
उत्पादयामास उत्पादय् pos=v,p=3,n=s,l=lit