Original

ऋचः खल्वाङ्गेयीमुपयेमे सुदेवां नाम ।तस्यां पुत्रमजनयदृक्षम् ॥ २३ ॥

Segmented

ऋचः खलु आङ्गेयीम् उपयेमे सुदेवाम् नाम तस्याम् पुत्रम् अजनयद् ऋक्षम्

Analysis

Word Lemma Parse
ऋचः ऋच pos=n,g=m,c=1,n=s
खलु खलु pos=i
आङ्गेयीम् आङ्गेयी pos=n,g=f,c=2,n=s
उपयेमे उपयम् pos=v,p=3,n=s,l=lit
सुदेवाम् सुदेवा pos=n,g=f,c=2,n=s
नाम नाम pos=i
तस्याम् तद् pos=n,g=f,c=7,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अजनयद् जनय् pos=v,p=3,n=s,l=lan
ऋक्षम् ऋक्ष pos=n,g=m,c=2,n=s