Original

देवातिथिः खलु वैदेहीमुपयेमे मर्यादां नाम ।तस्यामस्य जज्ञे ऋचः ॥ २२ ॥

Segmented

देवातिथिः खलु वैदेहीम् उपयेमे मर्यादाम् नाम तस्याम् अस्य जज्ञे ऋचः

Analysis

Word Lemma Parse
देवातिथिः देवातिथि pos=n,g=m,c=1,n=s
खलु खलु pos=i
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
उपयेमे उपयम् pos=v,p=3,n=s,l=lit
मर्यादाम् मर्यादा pos=n,g=f,c=2,n=s
नाम नाम pos=i
तस्याम् तद् pos=n,g=f,c=7,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
ऋचः ऋच pos=n,g=m,c=1,n=s