Original

अक्रोधनः खलु कालिङ्गीं करण्डुं नामोपयेमे ।तस्यामस्य जज्ञे देवातिथिः ॥ २१ ॥

Segmented

अक्रोधनः खलु कालिङ्गीम् करण्डुम् नाम उपयेमे तस्याम् अस्य जज्ञे देवातिथिः

Analysis

Word Lemma Parse
अक्रोधनः अक्रोधन pos=n,g=m,c=1,n=s
खलु खलु pos=i
कालिङ्गीम् कालिङ्गी pos=n,g=f,c=2,n=s
करण्डुम् करण्डु pos=n,g=f,c=2,n=s
नाम नाम pos=i
उपयेमे उपयम् pos=v,p=3,n=s,l=lit
तस्याम् तद् pos=n,g=f,c=7,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
देवातिथिः देवातिथि pos=n,g=m,c=1,n=s