Original

महाभौमः खलु प्रासेनजितीमुपयेमे सुयज्ञां नाम ।तस्यामस्य जज्ञे अयुतनायी ।यः पुरुषमेधानामयुतमानयत् ।तदस्यायुतनायित्वम् ॥ १९ ॥

Segmented

महाभौमः खलु प्रासेनजितीम् उपयेमे सुयज्ञाम् नाम तस्याम् अस्य जज्ञे अयुतनायी यः पुरुष-मेधानाम् अयुतम् आनयत् तद् अस्य अयुत-नायिन्-त्वम्

Analysis

Word Lemma Parse
महाभौमः महाभौम pos=n,g=m,c=1,n=s
खलु खलु pos=i
प्रासेनजितीम् प्रासेनजिती pos=n,g=f,c=2,n=s
उपयेमे उपयम् pos=v,p=3,n=s,l=lit
सुयज्ञाम् सुयज्ञा pos=n,g=f,c=2,n=s
नाम नाम pos=i
तस्याम् तद् pos=n,g=f,c=7,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
अयुतनायी अयुतनायिन् pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
मेधानाम् मेध pos=n,g=m,c=6,n=p
अयुतम् अयुत pos=n,g=n,c=2,n=s
आनयत् आनी pos=v,p=3,n=s,l=lan
तद् तद् pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
अयुत अयुत pos=n,comp=y
नायिन् नायिन् pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s