Original

अराचीनोऽपि वैदर्भीमेवापरामुपयेमे मर्यादां नाम ।तस्यामस्य जज्ञे महाभौमः ॥ १८ ॥

Segmented

अराचीनो ऽपि वैदर्भीम् एव अपराम् उपयेमे मर्यादाम् नाम तस्याम् अस्य जज्ञे महाभौमः

Analysis

Word Lemma Parse
अराचीनो अराचीन pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
वैदर्भीम् वैदर्भी pos=n,g=f,c=2,n=s
एव एव pos=i
अपराम् अपर pos=n,g=f,c=2,n=s
उपयेमे उपयम् pos=v,p=3,n=s,l=lit
मर्यादाम् मर्यादा pos=n,g=f,c=2,n=s
नाम नाम pos=i
तस्याम् तद् pos=n,g=f,c=7,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
महाभौमः महाभौम pos=n,g=m,c=1,n=s