Original

अहंपातिस्तु खलु कृतवीर्यदुहितरमुपयेमे भानुमतीं नाम ।तस्यामस्य जज्ञे सार्वभौमः ॥ १५ ॥

Segmented

अहंपाति तु खलु कृतवीर्य-दुहितरम् उपयेमे भानुमतीम् नाम तस्याम् अस्य जज्ञे सार्वभौमः

Analysis

Word Lemma Parse
अहंपाति अहंपाति pos=n,g=m,c=1,n=s
तु तु pos=i
खलु खलु pos=i
कृतवीर्य कृतवीर्य pos=n,comp=y
दुहितरम् दुहितृ pos=n,g=f,c=2,n=s
उपयेमे उपयम् pos=v,p=3,n=s,l=lit
भानुमतीम् भानुमती pos=n,g=f,c=2,n=s
नाम नाम pos=i
तस्याम् तद् pos=n,g=f,c=7,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
सार्वभौमः सार्वभौम pos=n,g=m,c=1,n=s