Original

प्राचिन्वान्खल्वश्मकीमुपयेमे ।तस्यामस्य जज्ञे संयातिः ॥ १३ ॥

Segmented

प्राचिन्वान् खलु अश्मकीम् उपयेमे तस्याम् अस्य जज्ञे संयातिः

Analysis

Word Lemma Parse
प्राचिन्वान् प्राचिन्वन्त् pos=n,g=m,c=1,n=s
खलु खलु pos=i
अश्मकीम् अश्मकी pos=n,g=f,c=2,n=s
उपयेमे उपयम् pos=v,p=3,n=s,l=lit
तस्याम् तद् pos=n,g=f,c=7,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
संयातिः संयाति pos=n,g=m,c=1,n=s