Original

पूरोर्भार्या कौसल्या नाम ।तस्यामस्य जज्ञे जनमेजयो नाम ।यस्त्रीनश्वमेधानाजहार ।विश्वजिता चेष्ट्वा वनं प्रविवेश ॥ ११ ॥

Segmented

पूरोः भार्या कौसल्या नाम तस्याम् अस्य जज्ञे जनमेजयो नाम यः त्रीन् अश्वमेधान् आजहार विश्वजिता च इष्ट्वा वनम् प्रविवेश

Analysis

Word Lemma Parse
पूरोः पूरु pos=n,g=m,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
कौसल्या कौसल्या pos=n,g=f,c=1,n=s
नाम नाम pos=i
तस्याम् तद् pos=n,g=f,c=7,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
जनमेजयो जनमेजय pos=n,g=m,c=1,n=s
नाम नाम pos=i
यः यद् pos=n,g=m,c=1,n=s
त्रीन् त्रि pos=n,g=m,c=2,n=p
अश्वमेधान् अश्वमेध pos=n,g=m,c=2,n=p
आजहार आहृ pos=v,p=3,n=s,l=lit
विश्वजिता विश्वजित् pos=n,g=m,c=3,n=s
pos=i
इष्ट्वा यज् pos=vi
वनम् वन pos=n,g=n,c=2,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit