Original

जनमेजय उवाच ।श्रुतस्त्वत्तो मया विप्र पूर्वेषां संभवो महान् ।उदाराश्चापि वंशेऽस्मिन्राजानो मे परिश्रुताः ॥ १ ॥

Segmented

जनमेजय उवाच श्रुतः त्वत्तः मया विप्र पूर्वेषाम् संभवो महान् उदाराः च अपि वंशे ऽस्मिन् राजानो मे परिश्रुताः

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
मया मद् pos=n,g=,c=3,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
पूर्वेषाम् पूर्व pos=n,g=m,c=6,n=p
संभवो सम्भव pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
उदाराः उदार pos=a,g=m,c=1,n=p
pos=i
अपि अपि pos=i
वंशे वंश pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
राजानो राजन् pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
परिश्रुताः परिश्रु pos=va,g=m,c=1,n=p,f=part