Original

शिबिरुवाच ।पृच्छामि त्वां शिबिरौशीनरोऽहं ममापि लोका यदि सन्तीह तात ।यद्यन्तरिक्षे यदि वा दिवि श्रिताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥ ६ ॥

Segmented

शिबिः उवाच पृच्छामि त्वाम् शिबिः औशीनरो ऽहम् मे अपि लोका यदि सन्ति इह तात यदि अन्तरिक्षे यदि वा दिवि श्रिताः क्षेत्रज्ञम् त्वाम् तस्य धर्मस्य मन्ये

Analysis

Word Lemma Parse
शिबिः शिबि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पृच्छामि प्रच्छ् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
शिबिः शिबि pos=n,g=m,c=1,n=s
औशीनरो औशीनर pos=a,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
लोका लोक pos=n,g=m,c=1,n=p
यदि यदि pos=i
सन्ति अस् pos=v,p=3,n=p,l=lat
इह इह pos=i
तात तात pos=n,g=m,c=8,n=s
यदि यदि pos=i
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
यदि यदि pos=i
वा वा pos=i
दिवि दिव् pos=n,g=m,c=7,n=s
श्रिताः श्रि pos=va,g=m,c=1,n=p,f=part
क्षेत्रज्ञम् क्षेत्रज्ञ pos=a,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat