Original

वसुमना उवाच ।तांस्त्वं लोकान्प्रतिपद्यस्व राजन्मया दत्तान्यदि नेष्टः क्रयस्ते ।अहं न तान्वै प्रतिगन्ता नरेन्द्र सर्वे लोकास्तव ते वै भवन्तु ॥ ५ ॥

Segmented

वसुमना उवाच तान् त्वम् लोकान् प्रतिपद्यस्व राजन् मया दत्तान् यदि न इष्टः क्रयः ते अहम् न तान् वै प्रतिगन्ता नरेन्द्र सर्वे लोकाः ते ते वै भवन्तु

Analysis

Word Lemma Parse
वसुमना वसुमनस् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
प्रतिपद्यस्व प्रतिपद् pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
दत्तान् दा pos=va,g=m,c=2,n=p,f=part
यदि यदि pos=i
pos=i
इष्टः इष् pos=va,g=m,c=1,n=s,f=part
क्रयः क्रय pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
pos=i
तान् तद् pos=n,g=m,c=2,n=p
वै वै pos=i
प्रतिगन्ता प्रतिगम् pos=v,p=3,n=s,l=lrt
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
लोकाः लोक pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
भवन्तु भू pos=v,p=3,n=p,l=lot