Original

ययातिरुवाच ।न मिथ्याहं विक्रयं वै स्मरामि वृथा गृहीतं शिशुकाच्छङ्कमानः ।कुर्यां न चैवाकृतपूर्वमन्यैर्विवित्समानः किमु तत्र साधु ॥ ४ ॥

Segmented

ययातिः उवाच न मिथ्या अहम् विक्रयम् वै स्मरामि वृथा गृहीतम् शिशुकात् शङ्कमानः कुर्याम् न च एव अकृत-पूर्वम् अन्यैः विवित्समानः किम् उ तत्र

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
मिथ्या मिथ्या pos=i
अहम् मद् pos=n,g=,c=1,n=s
विक्रयम् विक्रय pos=n,g=m,c=2,n=s
वै वै pos=i
स्मरामि स्मृ pos=v,p=1,n=s,l=lat
वृथा वृथा pos=i
गृहीतम् ग्रह् pos=va,g=m,c=2,n=s,f=part
शिशुकात् शिशुक pos=n,g=m,c=5,n=s
शङ्कमानः शङ्क् pos=va,g=m,c=1,n=s,f=part
कुर्याम् कृ pos=v,p=1,n=s,l=vidhilin
pos=i
pos=i
एव एव pos=i
अकृत अकृत pos=a,comp=y
पूर्वम् पूर्व pos=n,g=n,c=2,n=s
अन्यैः अन्य pos=n,g=m,c=3,n=p
विवित्समानः विवित्स् pos=va,g=m,c=1,n=s,f=part
किम् pos=n,g=n,c=2,n=s
तत्र pos=i
तत्र साधु pos=a,g=n,c=2,n=s