Original

वैशंपायन उवाच ।एवं राजा स महात्मा ह्यतीव स्वैर्दौहित्रैस्तारितोऽमित्रसाहः ।त्यक्त्वा महीं परमोदारकर्मा स्वर्गं गतः कर्मभिर्व्याप्य पृथ्वीम् ॥ २६ ॥

Segmented

वैशंपायन उवाच एवम् राजा स महात्मा हि अतीव स्वैः दौहित्रैः तारितः अमित्र-साहः त्यक्त्वा महीम् परम-उदार-कर्मा स्वर्गम् गतः कर्मभिः व्याप्य पृथ्वीम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
हि हि pos=i
अतीव अतीव pos=i
स्वैः स्व pos=a,g=m,c=3,n=p
दौहित्रैः दौहित्र pos=n,g=m,c=3,n=p
तारितः तारय् pos=va,g=m,c=1,n=s,f=part
अमित्र अमित्र pos=n,comp=y
साहः साह pos=a,g=m,c=1,n=s
त्यक्त्वा त्यज् pos=vi
महीम् मही pos=n,g=f,c=2,n=s
परम परम pos=a,comp=y
उदार उदार pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
व्याप्य व्याप् pos=vi
पृथ्वीम् पृथ्वी pos=n,g=f,c=2,n=s