Original

यो नः स्वर्गजितः सर्वान्यथावृत्तं निवेदयेत् ।अनसूयुर्द्विजाग्रेभ्यः स लभेन्नः सलोकताम् ॥ २५ ॥

Segmented

यो नः स्वर्ग-जितः सर्वान् यथावृत्तम् निवेदयेत् अनसूयुः द्विज-अग्रेभ्यः स लभेन् नः सलोकताम्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=2,n=p
स्वर्ग स्वर्ग pos=n,comp=y
जितः जित् pos=a,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
यथावृत्तम् यथावृत्त pos=n,g=n,c=2,n=s
निवेदयेत् निवेदय् pos=v,p=3,n=s,l=vidhilin
अनसूयुः अनसूयु pos=a,g=m,c=1,n=s
द्विज द्विज pos=n,comp=y
अग्रेभ्यः अग्र pos=n,g=m,c=5,n=p
तद् pos=n,g=m,c=1,n=s
लभेन् लभ् pos=v,p=3,n=s,l=vidhilin
नः मद् pos=n,g=,c=6,n=p
सलोकताम् सलोकता pos=n,g=f,c=2,n=s