Original

सत्येन मे द्यौश्च वसुंधरा च तथैवाग्निर्ज्वलते मानुषेषु ।न मे वृथा व्याहृतमेव वाक्यं सत्यं हि सन्तः प्रतिपूजयन्ति ।सर्वे च देवा मुनयश्च लोकाः सत्येन पूज्या इति मे मनोगतम् ॥ २४ ॥

Segmented

सत्येन मे द्यौः च वसुंधरा च तथा एव अग्निः ज्वलते मानुषेषु न मे वृथा व्याहृतम् एव वाक्यम् सत्यम् हि सन्तः प्रतिपूजयन्ति सर्वे च देवा मुनयः च लोकाः सत्येन पूज्या इति मे मनोगतम्

Analysis

Word Lemma Parse
सत्येन सत्य pos=n,g=n,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
द्यौः दिव् pos=n,g=,c=1,n=s
pos=i
वसुंधरा वसुंधरा pos=n,g=f,c=1,n=s
pos=i
तथा तथा pos=i
एव एव pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
ज्वलते ज्वल् pos=v,p=3,n=s,l=lat
मानुषेषु मानुष pos=n,g=m,c=7,n=p
pos=i
मे मद् pos=n,g=,c=6,n=s
वृथा वृथा pos=i
व्याहृतम् व्याहृ pos=va,g=n,c=1,n=s,f=part
एव एव pos=i
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
सत्यम् सत्य pos=a,g=n,c=2,n=s
हि हि pos=i
सन्तः अस् pos=va,g=m,c=1,n=p,f=part
प्रतिपूजयन्ति प्रतिपूजय् pos=v,p=3,n=p,l=lat
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
देवा देव pos=n,g=m,c=1,n=p
मुनयः मुनि pos=n,g=m,c=1,n=p
pos=i
लोकाः लोक pos=n,g=m,c=1,n=p
सत्येन सत्य pos=n,g=n,c=3,n=s
पूज्या पूजय् pos=va,g=m,c=1,n=p,f=krtya
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मनोगतम् मनोगत pos=n,g=n,c=1,n=s