Original

अदामहं पृथिवीं ब्राह्मणेभ्यः पूर्णामिमामखिलां वाहनस्य ।गोभिः सुवर्णेन धनैश्च मुख्यैस्तत्रासन्गाः शतमर्बुदानि ॥ २३ ॥

Segmented

अदाम् अहम् पृथिवीम् ब्राह्मणेभ्यः पूर्णाम् इमाम् अखिलाम् वाहनस्य गोभिः सुवर्णेन धनैः च मुख्यैस् तत्र आसन् गाः शतम् अर्बुदानि

Analysis

Word Lemma Parse
अदाम् दा pos=v,p=1,n=s,l=lun
अहम् मद् pos=n,g=,c=1,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
ब्राह्मणेभ्यः ब्राह्मण pos=n,g=m,c=4,n=p
पूर्णाम् पूर्ण pos=a,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
अखिलाम् अखिल pos=a,g=f,c=2,n=s
वाहनस्य वाहन pos=n,g=n,c=6,n=s
गोभिः गो pos=n,g=,c=3,n=p
सुवर्णेन सुवर्ण pos=n,g=n,c=3,n=s
धनैः धन pos=n,g=n,c=3,n=p
pos=i
मुख्यैस् मुख्य pos=a,g=n,c=3,n=p
तत्र तत्र pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
गाः गो pos=n,g=,c=2,n=p
शतम् शत pos=n,g=n,c=1,n=s
अर्बुदानि अर्बुद pos=n,g=n,c=1,n=p