Original

ययातिरुवाच ।ययातिरस्मि नहुषस्य पुत्रः पूरोः पिता सार्वभौमस्त्विहासम् ।गुह्यमर्थं मामकेभ्यो ब्रवीमि मातामहोऽहं भवतां प्रकाशः ॥ २१ ॥

Segmented

ययातिः उवाच ययातिः अस्मि नहुषस्य पुत्रः पूरोः पिता सार्वभौमः तु इह आसम् गुह्यम् अर्थम् मामकेभ्यो ब्रवीमि मातामहो ऽहम् भवताम् प्रकाशः

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ययातिः ययाति pos=n,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
नहुषस्य नहुष pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
पूरोः पूरु pos=n,g=m,c=6,n=s
पिता पितृ pos=n,g=m,c=1,n=s
सार्वभौमः सार्वभौम pos=n,g=m,c=1,n=s
तु तु pos=i
इह इह pos=i
आसम् अस् pos=v,p=1,n=s,l=lan
गुह्यम् गुह् pos=va,g=m,c=2,n=s,f=krtya
अर्थम् अर्थ pos=n,g=m,c=2,n=s
मामकेभ्यो मामक pos=a,g=m,c=4,n=p
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
मातामहो मातामह pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
भवताम् भवत् pos=a,g=m,c=6,n=p
प्रकाशः प्रकाश pos=a,g=m,c=1,n=s