Original

वैशंपायन उवाच ।अथाष्टकः पुनरेवान्वपृच्छन्मातामहं कौतुकादिन्द्रकल्पम् ।पृच्छामि त्वां नृपते ब्रूहि सत्यं कुतश्च कस्यासि सुतश्च कस्य ।कृतं त्वया यद्धि न तस्य कर्ता लोके त्वदन्यः क्षत्रियो ब्राह्मणो वा ॥ २० ॥

Segmented

वैशंपायन उवाच अथ अष्टकः पुनः एव अन्वपृच्छत् मातामहम् कौतुकाद् इन्द्र-कल्पम् पृच्छामि त्वाम् नृपते ब्रूहि सत्यम् कुतस् च कस्य असि सुतः च कस्य कृतम् त्वया यत् हि न तस्य कर्ता लोके त्वद् अन्यः क्षत्रियो ब्राह्मणो वा

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
अष्टकः अष्टक pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
अन्वपृच्छत् अनुप्रछ् pos=v,p=3,n=s,l=lan
मातामहम् मातामह pos=n,g=m,c=2,n=s
कौतुकाद् कौतुक pos=n,g=n,c=5,n=s
इन्द्र इन्द्र pos=n,comp=y
कल्पम् कल्प pos=a,g=m,c=2,n=s
पृच्छामि प्रच्छ् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
नृपते नृपति pos=n,g=m,c=8,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
सत्यम् सत्य pos=n,g=n,c=2,n=s
कुतस् कुतस् pos=i
pos=i
कस्य pos=n,g=m,c=6,n=s
असि अस् pos=v,p=2,n=s,l=lat
सुतः सुत pos=n,g=m,c=1,n=s
pos=i
कस्य pos=n,g=m,c=6,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
यत् यद् pos=n,g=n,c=1,n=s
हि हि pos=i
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
कर्ता कर्तृ pos=a,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
त्वद् त्वद् pos=n,g=,c=5,n=s
अन्यः अन्य pos=n,g=m,c=1,n=s
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
वा वा pos=i