Original

ययातिरुवाच ।यदन्तरिक्षं पृथिवी दिशश्च यत्तेजसा तपते भानुमांश्च ।लोकास्तावन्तो दिवि संस्थिता वै ते नान्तवन्तः प्रतिपालयन्ति ॥ २ ॥

Segmented

ययातिः उवाच यद् अन्तरिक्षम् पृथिवी दिशः च यत् तेजसा तपते भानुमान् च लोकाः तावन्तः दिवि संस्थिता वै ते न अन्तवन्तः प्रतिपालयन्ति

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यद् यद् pos=n,g=n,c=1,n=s
अन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=1,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
दिशः दिश् pos=n,g=f,c=1,n=p
pos=i
यत् यद् pos=n,g=n,c=2,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
तपते तप् pos=v,p=3,n=s,l=lat
भानुमान् भानुमन्त् pos=n,g=m,c=1,n=s
pos=i
लोकाः लोक pos=n,g=m,c=1,n=p
तावन्तः तावत् pos=a,g=m,c=1,n=p
दिवि दिव् pos=n,g=m,c=7,n=s
संस्थिता संस्था pos=va,g=m,c=1,n=p,f=part
वै वै pos=i
ते तद् pos=n,g=m,c=1,n=p
pos=i
अन्तवन्तः अन्तवत् pos=a,g=m,c=1,n=p
प्रतिपालयन्ति प्रतिपालय् pos=v,p=3,n=p,l=lat