Original

दानं तपः सत्यमथापि धर्मो ह्रीः श्रीः क्षमा सौम्य तथा तितिक्षा ।राजन्नेतान्यप्रतिमस्य राज्ञः शिबेः स्थितान्यनृशंसस्य बुद्ध्या ।एवंवृत्तो ह्रीनिषेधश्च यस्मात्तस्माच्छिबिरत्यगाद्वै रथेन ॥ १९ ॥

Segmented

दानम् तपः सत्यम् अथ अपि धर्मो ह्रीः श्रीः क्षमा सौम्य तथा तितिक्षा राजन्न् एतानि अप्रतिमस्य राज्ञः शिबेः स्थितानि अनृशंसस्य बुद्ध्या एवंवृत्तो ह्री-निषेधः च यस्मात् तस्मात् शिबिः अत्यगाद् वै रथेन

Analysis

Word Lemma Parse
दानम् दान pos=n,g=n,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
अथ अथ pos=i
अपि अपि pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
ह्रीः ह्री pos=n,g=f,c=1,n=s
श्रीः श्री pos=n,g=f,c=1,n=s
क्षमा क्षमा pos=n,g=f,c=1,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
तथा तथा pos=i
तितिक्षा तितिक्षा pos=n,g=f,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
एतानि एतद् pos=n,g=n,c=1,n=p
अप्रतिमस्य अप्रतिम pos=a,g=m,c=6,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
शिबेः शिबि pos=n,g=m,c=6,n=s
स्थितानि स्था pos=va,g=n,c=1,n=p,f=part
अनृशंसस्य अनृशंस pos=a,g=m,c=6,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
एवंवृत्तो एवंवृत्त pos=a,g=m,c=1,n=s
ह्री ह्री pos=n,comp=y
निषेधः निषेध pos=n,g=m,c=1,n=s
pos=i
यस्मात् यद् pos=n,g=n,c=5,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
शिबिः शिबि pos=n,g=m,c=1,n=s
अत्यगाद् अतिगा pos=v,p=3,n=s,l=lun
वै वै pos=i
रथेन रथ pos=n,g=m,c=3,n=s