Original

ययातिरुवाच ।अददाद्देवयानाय यावद्वित्तमविन्दत ।उशीनरस्य पुत्रोऽयं तस्माच्छ्रेष्ठो हि नः शिबिः ॥ १८ ॥

Segmented

ययातिः उवाच अददाद् देव-यानाय यावद् वित्तम् अविन्दत उशीनरस्य पुत्रो ऽयम् तस्मात् श्रेष्ठः हि नः शिबिः

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अददाद् दा pos=v,p=3,n=s,l=lan
देव देव pos=n,comp=y
यानाय यान pos=n,g=n,c=4,n=s
यावद् यावत् pos=a,g=n,c=2,n=s
वित्तम् वित्त pos=n,g=n,c=2,n=s
अविन्दत विद् pos=v,p=3,n=s,l=lan
उशीनरस्य उशीनर pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
हि हि pos=i
नः मद् pos=n,g=,c=6,n=p
शिबिः शिबि pos=n,g=m,c=1,n=s