Original

वैशंपायन उवाच ।तेऽधिरुह्य रथान्सर्वे प्रयाता नृपसत्तमाः ।आक्रमन्तो दिवं भाभिर्धर्मेणावृत्य रोदसी ॥ १६ ॥

Segmented

वैशंपायन उवाच ते ऽधिरुह्य रथान् सर्वे प्रयाता नृप-सत्तमाः आक्रमन्तो दिवम् भाभिः धर्मेण आवृत्य रोदसी

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ते तद् pos=n,g=m,c=1,n=p
ऽधिरुह्य अधिरुह् pos=vi
रथान् रथ pos=n,g=m,c=2,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रयाता प्रया pos=va,g=m,c=1,n=p,f=part
नृप नृप pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=1,n=p
आक्रमन्तो आक्रम् pos=va,g=m,c=1,n=p,f=part
दिवम् दिव् pos=n,g=m,c=2,n=s
भाभिः भा pos=n,g=f,c=3,n=p
धर्मेण धर्म pos=n,g=m,c=3,n=s
आवृत्य आवृ pos=vi
रोदसी रोदस् pos=n,g=n,c=2,n=d