Original

ययातिरुवाच ।सर्वैरिदानीं गन्तव्यं सहस्वर्गजितो वयम् ।एष नो विरजाः पन्था दृश्यते देवसद्मनः ॥ १५ ॥

Segmented

ययातिः उवाच सर्वैः इदानीम् गन्तव्यम् सह स्वर्ग-जितः वयम् एष नो विरजाः पन्था दृश्यते देव-सद्मन्

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सर्वैः सर्व pos=n,g=m,c=3,n=p
इदानीम् इदानीम् pos=i
गन्तव्यम् गम् pos=va,g=n,c=1,n=s,f=krtya
सह सह pos=i
स्वर्ग स्वर्ग pos=n,comp=y
जितः जित् pos=a,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
एष एतद् pos=n,g=m,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
विरजाः विरजस् pos=a,g=m,c=1,n=s
पन्था पथिन् pos=n,g=,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
देव देव pos=n,comp=y
सद्मन् सद्मन् pos=n,g=n,c=6,n=s