Original

अष्टक उवाच ।आतिष्ठस्व रथं राजन्विक्रमस्व विहायसा ।वयमप्यनुयास्यामो यदा कालो भविष्यति ॥ १४ ॥

Segmented

अष्टक उवाच आतिष्ठस्व रथम् राजन् विक्रमस्व विहायसा वयम् अपि अनुयास्यामः यदा कालो भविष्यति

Analysis

Word Lemma Parse
अष्टक अष्टक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आतिष्ठस्व आस्था pos=v,p=2,n=s,l=lot
रथम् रथ pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विक्रमस्व विक्रम् pos=v,p=2,n=s,l=lot
विहायसा विहायस् pos=n,g=n,c=3,n=s
वयम् मद् pos=n,g=,c=1,n=p
अपि अपि pos=i
अनुयास्यामः अनुया pos=v,p=1,n=p,l=lrt
यदा यदा pos=i
कालो काल pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt