Original

ययातिरुवाच ।युष्मानेते हि वक्ष्यन्ति रथाः पञ्च हिरण्मयाः ।उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव ॥ १३ ॥

Segmented

ययातिः उवाच युष्मान् एते हि वक्ष्यन्ति रथाः पञ्च हिरण्मयाः उच्चैः सन्तः प्रकाशन्ते ज्वलन्तो अग्नि-शिखाः इव

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
युष्मान् त्वद् pos=n,g=,c=2,n=p
एते एतद् pos=n,g=m,c=1,n=p
हि हि pos=i
वक्ष्यन्ति वच् pos=v,p=3,n=p,l=lrt
रथाः रथ pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
हिरण्मयाः हिरण्मय pos=a,g=m,c=1,n=p
उच्चैः उच्चैस् pos=i
सन्तः अस् pos=va,g=m,c=1,n=p,f=part
प्रकाशन्ते प्रकाश् pos=v,p=3,n=p,l=lat
ज्वलन्तो ज्वल् pos=va,g=m,c=1,n=p,f=part
अग्नि अग्नि pos=n,comp=y
शिखाः शिखा pos=n,g=f,c=1,n=p
इव इव pos=i