Original

अष्टक उवाच ।कस्यैते प्रतिदृश्यन्ते रथाः पञ्च हिरण्मयाः ।उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव ॥ १२ ॥

Segmented

अष्टक उवाच कस्य एते प्रतिदृश्यन्ते रथाः पञ्च हिरण्मयाः उच्चैः सन्तः प्रकाशन्ते ज्वलन्तो अग्नि-शिखाः इव

Analysis

Word Lemma Parse
अष्टक अष्टक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कस्य pos=n,g=m,c=6,n=s
एते एतद् pos=n,g=m,c=1,n=p
प्रतिदृश्यन्ते प्रतिदृश् pos=v,p=3,n=p,l=lat
रथाः रथ pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
हिरण्मयाः हिरण्मय pos=a,g=m,c=1,n=p
उच्चैः उच्चैस् pos=i
सन्तः अस् pos=va,g=m,c=1,n=p,f=part
प्रकाशन्ते प्रकाश् pos=v,p=3,n=p,l=lat
ज्वलन्तो ज्वल् pos=va,g=m,c=1,n=p,f=part
अग्नि अग्नि pos=n,comp=y
शिखाः शिखा pos=n,g=f,c=1,n=p
इव इव pos=i