Original

ययातिरुवाच ।यदर्हाय ददध्वं तत्सन्तः सत्यानृशंस्यतः ।अहं तु नाभिधृष्णोमि यत्कृतं न मया पुरा ॥ ११ ॥

Segmented

ययातिः उवाच यद् अर्हाय ददध्वम् तत् सन्तः सत्य-आनृशंस्यात् अहम् तु न अभिधृष्णोमि यत् कृतम् न मया पुरा

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यद् यद् pos=n,g=n,c=2,n=s
अर्हाय अर्ह pos=a,g=m,c=4,n=s
ददध्वम् दा pos=v,p=2,n=p,l=lan
तत् तद् pos=n,g=n,c=2,n=s
सन्तः अस् pos=va,g=m,c=1,n=p,f=part
सत्य सत्य pos=n,comp=y
आनृशंस्यात् आनृशंस्य pos=n,g=n,c=5,n=s
अहम् मद् pos=n,g=,c=1,n=s
तु तु pos=i
pos=i
अभिधृष्णोमि अभिधृष् pos=v,p=1,n=s,l=lat
यत् यद् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
pos=i
मया मद् pos=n,g=,c=3,n=s
पुरा पुरा pos=i